B 81-5 Śikṣopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/5
Title: Śikṣopaniṣad
Dimensions: 23 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4727
Remarks:


Reel No. B 81-5 Inventory No. 65358

Title Śīkṣopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Folios 6

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation śīkṣā. and in the lower right-hand margin under the word sāṃba on the verso

Place of Deposit NAK

Accession No. 5/4727

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

hariḥ oṃ ||

śaṃ no mitraḥ śaṃ varuṇaḥ || śaṃ (2) no bhavatv aryamā || śaṃ na iṃdro bṛhaspatiḥ || śaṃ no viṣṇur urukra(3)maḥ || namo brahmaṇe || namas te vāyo || tvam eva pratyakṣaṃ brahmāsi || tva(4)m eva pratyakṣaṃ brahma vadiṣyāmi || ṛtaṃ vadiṣyāmi || (fol. 1r1–4)

End

eṣa ādeśaḥ | eṣa upadeśaḥ | eṣā vedopa(2)niṣat || etad anuśāsanaṃ || evam upāsitavyaṃ || evam u caitad u(3)pāsyaṃ || 10 || svādhyāyapravacanābhyāṃ na pramaditavyaṃ tāni tvayo(4)pāsyāni stāt teṣu vartteran sapta ca || 10 || oṃ śaṃ no mri(5)traḥ (!) śaṃ varuṇaḥ |     | oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||     || ❁ ||     || (fol. 6v1–5)

Colophon

iti śīkṣopaniṣat samāptā ||     || oṃ tat sat ||     || śāṃ naḥ śī(7)kṣāṃ saha nau yaś chaṃdasāṃ bhūḥ sayaḥ pṛthivyom ity ṛtaṃ cāhaṃ ve(8)dam anucya śan no dvādaśa || 12 ||     || śaṃ no maha ity āditye no (9) itarāṇi trayoviṃśatiḥ || ❁ ||     ||     ||     ||     || ❁ || (fol. 6v6–9)

Microfilm Details

Reel No. B 81/5

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-12-2006

Bibliography