B 81-5 Śikṣopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 81/5
Title: Śikṣopaniṣad
Dimensions: 23 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4727
Remarks:
Reel No. B 81-5 Inventory No. 65358
Title Śīkṣopaniṣad
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.5 cm
Folios 6
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation śīkṣā. and in the lower right-hand margin under the word sāṃba on the verso
Place of Deposit NAK
Accession No. 5/4727
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
hariḥ oṃ ||
śaṃ no mitraḥ śaṃ varuṇaḥ || śaṃ (2) no bhavatv aryamā || śaṃ na iṃdro bṛhaspatiḥ || śaṃ no viṣṇur urukra(3)maḥ || namo brahmaṇe || namas te vāyo || tvam eva pratyakṣaṃ brahmāsi || tva(4)m eva pratyakṣaṃ brahma vadiṣyāmi || ṛtaṃ vadiṣyāmi || (fol. 1r1–4)
End
eṣa ādeśaḥ | eṣa upadeśaḥ | eṣā vedopa(2)niṣat || etad anuśāsanaṃ || evam upāsitavyaṃ || evam u caitad u(3)pāsyaṃ || 10 || svādhyāyapravacanābhyāṃ na pramaditavyaṃ tāni tvayo(4)pāsyāni stāt teṣu vartteran sapta ca || 10 || oṃ śaṃ no mri(5)traḥ (!) śaṃ varuṇaḥ | | oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || || ❁ || || (fol. 6v1–5)
Colophon
iti śīkṣopaniṣat samāptā || || oṃ tat sat || || śāṃ naḥ śī(7)kṣāṃ saha nau yaś chaṃdasāṃ bhūḥ sayaḥ pṛthivyom ity ṛtaṃ cāhaṃ ve(8)dam anucya śan no dvādaśa || 12 || || śaṃ no maha ity āditye no (9) itarāṇi trayoviṃśatiḥ || ❁ || || || || || ❁ || (fol. 6v6–9)
Microfilm Details
Reel No. B 81/5
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 07-12-2006
Bibliography